Original

कृतानि सर्वकार्याणि यस्य वा पार्षदा विदुः ।गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम् ॥ १९ ॥

Segmented

कृतानि सर्व-कार्याणि यस्य वा पार्षदा विदुः गूढ-मन्त्रस्य नृपतेः तस्य सिद्धिः असंशयम्

Analysis

Word Lemma Parse
कृतानि कृ pos=va,g=n,c=2,n=p,f=part
सर्व सर्व pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
यस्य यद् pos=n,g=m,c=6,n=s
वा वा pos=i
पार्षदा पार्षद pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
गूढ गुह् pos=va,comp=y,f=part
मन्त्रस्य मन्त्र pos=n,g=m,c=6,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
असंशयम् असंशयम् pos=i