Original

नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम् ।अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् ।अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च ॥ १८ ॥

Segmented

न असुहृद् परमम् मन्त्रम् भारत अर्हति वेदितुम् अपण्डितो वा अपि सुहृत् पण्डितो वा अपि अनात्मवत् अमात्ये हि अर्थ-लिप्सा च मन्त्र-रक्षणम् एव च

Analysis

Word Lemma Parse
pos=i
असुहृद् असुहृद् pos=n,g=m,c=1,n=s
परमम् परम pos=a,g=m,c=2,n=s
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
भारत भारत pos=n,g=m,c=8,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
वेदितुम् विद् pos=vi
अपण्डितो अपण्डित pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
सुहृत् सुहृद् pos=n,g=m,c=1,n=s
पण्डितो पण्डित pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अनात्मवत् अनात्मवत् pos=a,g=m,c=1,n=s
अमात्ये अमात्य pos=n,g=m,c=7,n=s
हि हि pos=i
अर्थ अर्थ pos=n,comp=y
लिप्सा लिप्सा pos=n,g=f,c=1,n=s
pos=i
मन्त्र मन्त्र pos=n,comp=y
रक्षणम् रक्षण pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i