Original

गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः ।अरण्ये निःशलाके वा तत्र मन्त्रो विधीयते ॥ १७ ॥

Segmented

गिरि-पृष्ठम् उपारुह्य प्रासादम् वा रहः-गतः अरण्ये निःशलाके वा तत्र मन्त्रो विधीयते

Analysis

Word Lemma Parse
गिरि गिरि pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
उपारुह्य उपारुह् pos=vi
प्रासादम् प्रासाद pos=n,g=m,c=2,n=s
वा वा pos=i
रहः रहस् pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
अरण्ये अरण्य pos=n,g=n,c=7,n=s
निःशलाके निःशलाक pos=a,g=n,c=7,n=s
वा वा pos=i
तत्र तत्र pos=i
मन्त्रो मन्त्र pos=n,g=m,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat