Original

करिष्यन्न प्रभाषेत कृतान्येव च दर्शयेत् ।धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते ॥ १६ ॥

Segmented

कृ-न प्रभाषेत कृता एव च दर्शयेत् धर्म-काम-अर्थ-कार्याणि तथा मन्त्रो न भिद्यते

Analysis

Word Lemma Parse
कृ कृ pos=va,comp=y,f=part
pos=i
प्रभाषेत प्रभाष् pos=v,p=3,n=s,l=vidhilin
कृता कृ pos=va,g=n,c=2,n=p,f=part
एव एव pos=i
pos=i
दर्शयेत् दर्शय् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
काम काम pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
तथा तथा pos=i
मन्त्रो मन्त्र pos=n,g=m,c=1,n=s
pos=i
भिद्यते भिद् pos=v,p=3,n=s,l=lat