Original

यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश्च ये ।स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते ॥ १५ ॥

Segmented

यस्य मन्त्रम् न जानन्ति बाह्याः च अभ्यन्तराः च ये स राजा सर्वतस् चक्षुः चिरम् ऐश्वर्यम् अश्नुते

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
बाह्याः बाह्य pos=a,g=m,c=1,n=p
pos=i
अभ्यन्तराः अभ्यन्तर pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सर्वतस् सर्वतस् pos=i
चक्षुः चक्षुस् pos=n,g=m,c=1,n=s
चिरम् चिर pos=a,g=n,c=2,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat