Original

अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ १३ ॥

Segmented

अद्भ्यो ऽग्निः ब्रह्मतः क्षत्रम् अश्मनो लोहम् उत्थितम् तेषाम् सर्वत्रगम् तेजः स्वासु योनिषु शाम्यति

Analysis

Word Lemma Parse
अद्भ्यो अप् pos=n,g=n,c=5,n=p
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
ब्रह्मतः ब्रह्मन् pos=n,g=m,c=5,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
अश्मनो अश्मन् pos=n,g=m,c=5,n=s
लोहम् लोह pos=n,g=n,c=1,n=s
उत्थितम् उत्था pos=va,g=n,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
सर्वत्रगम् सर्वत्रग pos=a,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
स्वासु स्व pos=a,g=f,c=7,n=p
योनिषु योनि pos=n,g=f,c=7,n=p
शाम्यति शम् pos=v,p=3,n=s,l=lat