Original

पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम् ।गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत् ।भृत्यैर्वणिज्याचारं च पुत्रैः सेवेत ब्राह्मणान् ॥ १२ ॥

Segmented

पितुः अन्तःपुरम् दद्यात् मातुः दद्यात् महानसम् गोषु च आत्म-समम् दद्यात् स्वयम् एव कृषिम् व्रजेत् भृत्यैः वणिज्य-आचारम् च पुत्रैः सेवेत ब्राह्मणान्

Analysis

Word Lemma Parse
पितुः पितृ pos=n,g=m,c=6,n=s
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=2,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
मातुः मातृ pos=n,g=f,c=6,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
महानसम् महानस pos=n,g=n,c=2,n=s
गोषु गो pos=n,g=,c=7,n=p
pos=i
आत्म आत्मन् pos=n,comp=y
समम् सम pos=n,g=n,c=2,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
स्वयम् स्वयम् pos=i
एव एव pos=i
कृषिम् कृषि pos=n,g=f,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin
भृत्यैः भृत्य pos=n,g=m,c=3,n=p
वणिज्य वणिज्य pos=n,comp=y
आचारम् आचार pos=n,g=m,c=2,n=s
pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p