Original

पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः ।स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः ॥ ११ ॥

Segmented

पूजनीया महाभागाः पुण्याः च गृह-दीप्त्यः स्त्रियः श्रियो गृहस्य उक्ताः तस्मात् रक्ष्या विशेषतः

Analysis

Word Lemma Parse
पूजनीया पूजय् pos=va,g=f,c=1,n=p,f=krtya
महाभागाः महाभाग pos=a,g=f,c=1,n=p
पुण्याः पुण्य pos=a,g=f,c=1,n=p
pos=i
गृह गृह pos=n,comp=y
दीप्त्यः दीप्ति pos=n,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=6,n=s
श्रियो श्री pos=n,g=f,c=1,n=p
गृहस्य गृह pos=n,g=m,c=6,n=s
उक्ताः वच् pos=va,g=f,c=1,n=p,f=part
तस्मात् तस्मात् pos=i
रक्ष्या रक्ष् pos=va,g=f,c=1,n=p,f=krtya
विशेषतः विशेषतः pos=i