Original

अनीर्ष्युर्गुप्तदारः स्यात्संविभागी प्रियंवदः ।श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् ॥ १० ॥

Segmented

अनीर्ष्युः गुप्त-दारः स्यात् संविभागी प्रियंवदः श्लक्ष्णो मधुर-वाच् स्त्रीणाम् न च आसाम् वशगो भवेत्

Analysis

Word Lemma Parse
अनीर्ष्युः अनीर्ष्यु pos=a,g=m,c=1,n=s
गुप्त गुप् pos=va,comp=y,f=part
दारः दार pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
संविभागी संविभागिन् pos=a,g=m,c=1,n=s
प्रियंवदः प्रियंवद pos=a,g=m,c=1,n=s
श्लक्ष्णो श्लक्ष्ण pos=a,g=m,c=1,n=s
मधुर मधुर pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
pos=i
pos=i
आसाम् इदम् pos=n,g=f,c=6,n=p
वशगो वशग pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin