Original

विदुर उवाच ।अतिवादोऽतिमानश्च तथात्यागो नराधिप ।क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानि षट् ॥ ९ ॥

Segmented

विदुर उवाच अतिवादो अतिमानः च तथा अ त्यागः नराधिप क्रोधः च अति विवित्सा च मित्र-द्रोहः च तानि षट्

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अतिवादो अतिवाद pos=n,g=m,c=1,n=s
अतिमानः अतिमान pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
pos=i
त्यागः त्याग pos=n,g=m,c=1,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
क्रोधः क्रोध pos=n,g=m,c=1,n=s
pos=i
अति अति pos=i
विवित्सा विवित्सा pos=n,g=f,c=1,n=s
pos=i
मित्र मित्र pos=n,comp=y
द्रोहः द्रोह pos=n,g=m,c=1,n=s
pos=i
तानि तद् pos=n,g=n,c=1,n=p
षट् षष् pos=n,g=n,c=1,n=p