Original

धृतराष्ट्र उवाच ।शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा ।नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना ॥ ८ ॥

Segmented

धृतराष्ट्र उवाच शत-आयुः उक्तः पुरुषः सर्व-वेदेषु वै यदा न आप्नोति अथ च तत् सर्वम् आयुः केन इह हेतुना

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शत शत pos=n,comp=y
आयुः आयुस् pos=n,g=m,c=1,n=s
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
वेदेषु वेद pos=n,g=m,c=7,n=p
वै वै pos=i
यदा यदा pos=i
pos=i
आप्नोति आप् pos=v,p=3,n=s,l=lat
अथ अथ pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
केन pos=n,g=m,c=3,n=s
इह इह pos=i
हेतुना हेतु pos=n,g=m,c=3,n=s