Original

यस्मिन्यथा वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः ।मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युदेयः ॥ ७ ॥

Segmented

यस्मिन् यथा वर्तते यो मनुष्यस् तस्मिन् तथा वर्तितव्यम् स धर्मः माया-आचारः मायया वर्तितव्यः साधु-आचारः साधुना प्रत्युदेयः

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
यथा यथा pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
मनुष्यस् मनुष्य pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
तथा तथा pos=i
वर्तितव्यम् वृत् pos=va,g=n,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
माया माया pos=n,comp=y
आचारः आचार pos=n,g=m,c=1,n=s
मायया माया pos=n,g=f,c=3,n=s
वर्तितव्यः वृत् pos=va,g=m,c=1,n=s,f=krtya
साधु साधु pos=a,comp=y
आचारः आचार pos=n,g=m,c=1,n=s
साधुना साधु pos=a,g=n,c=3,n=s
प्रत्युदेयः प्रत्युदि pos=va,g=m,c=1,n=s,f=krtya