Original

वनं राजंस्त्वं सपुत्रोऽम्बिकेय सिंहान्वने पाण्डवांस्तात विद्धि ।सिंहैर्विहीनं हि वनं विनश्येत्सिंहा विनश्येयुरृते वनेन ॥ ६० ॥

Segmented

वनम् राजन् त्वम् स पुत्रः ऽम्बिकेय सिंहान् वने पाण्डवान् तात विद्धि सिंहैः विहीनम् हि वनम् विनश्येत् सिंहा विनश्येयुः ऋते वनेन

Analysis

Word Lemma Parse
वनम् वन pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ऽम्बिकेय अम्बिकेय pos=n,g=m,c=8,n=s
सिंहान् सिंह pos=n,g=m,c=2,n=p
वने वन pos=n,g=n,c=7,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
सिंहैः सिंह pos=n,g=m,c=3,n=p
विहीनम् विहा pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
वनम् वन pos=n,g=n,c=1,n=s
विनश्येत् विनश् pos=v,p=3,n=s,l=vidhilin
सिंहा सिंह pos=n,g=m,c=1,n=p
विनश्येयुः विनश् pos=v,p=3,n=p,l=vidhilin
ऋते ऋते pos=i
वनेन वन pos=n,g=n,c=3,n=s