Original

यश्चैव लब्ध्वा न स्मरामीत्युवाच दत्त्वा च यः कत्थति याच्यमानः ।यश्चासतः सान्त्वमुपासतीह एतेऽनुयान्त्यनिलं पाशहस्ताः ॥ ६ ॥

Segmented

यः च एव लब्ध्वा न स्मरामि इति उवाच दत्त्वा च यः कत्थति याच्यमानः यः च असतः सान्त्वम् उपासति इह एते अनुयान्ति अनिलम् पाश-हस्तासः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
लब्ध्वा लभ् pos=vi
pos=i
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
दत्त्वा दा pos=vi
pos=i
यः यद् pos=n,g=m,c=1,n=s
कत्थति कत्थ् pos=v,p=3,n=s,l=lat
याच्यमानः याच् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
pos=i
असतः असत् pos=a,g=m,c=6,n=s
सान्त्वम् सान्त्व pos=n,g=n,c=2,n=s
उपासति उपास् pos=v,p=3,n=s,l=lat
इह इह pos=i
एते एतद् pos=n,g=m,c=1,n=p
अनुयान्ति अनुया pos=v,p=3,n=p,l=lat
अनिलम् अनिल pos=n,g=m,c=2,n=s
पाश पाश pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p