Original

लताधर्मा त्वं सपुत्रः शालाः पाण्डुसुता मताः ।न लता वर्धते जातु महाद्रुममनाश्रिता ॥ ५९ ॥

Segmented

लता-धर्मा त्वम् स पुत्रः शालाः पाण्डु-सुताः मताः न लता वर्धते जातु महा-द्रुमम् अनाश्रिता

Analysis

Word Lemma Parse
लता लता pos=n,comp=y
धर्मा धर्मन् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
शालाः शाल pos=n,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
मताः मन् pos=va,g=m,c=1,n=p,f=part
pos=i
लता लता pos=n,g=f,c=1,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
जातु जातु pos=i
महा महत् pos=a,comp=y
द्रुमम् द्रुम pos=n,g=m,c=2,n=s
अनाश्रिता अनाश्रित pos=a,g=f,c=1,n=s