Original

स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते ।तदा तच्च वनं चान्यन्निर्दहत्याशु तेजसा ॥ ५७ ॥

Segmented

स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते तदा तत् च वनम् च अन्यत् निर्दहति आशु तेजसा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
खलु खलु pos=i
दारुभ्यो दारु pos=n,g=n,c=5,n=p
यदा यदा pos=i
निर्मथ्य निर्मथ् pos=vi
दीप्यते दीप् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
तत् तद् pos=n,g=n,c=2,n=s
pos=i
वनम् वन pos=n,g=n,c=2,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
निर्दहति निर्दह् pos=v,p=3,n=s,l=lat
आशु आशु pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s