Original

अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु ।न चोपयुङ्क्ते तद्दारु यावन्नो दीप्यते परैः ॥ ५६ ॥

Segmented

अग्निः तेजः महत् लोके गूढः तिष्ठति दारुषु न च उपयुङ्क्ते तद् दारु यावत् नो दीप्यते परैः

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
गूढः गुह् pos=va,g=m,c=1,n=s,f=part
तिष्ठति स्था pos=v,p=3,n=s,l=lat
दारुषु दारु pos=n,g=n,c=7,n=p
pos=i
pos=i
उपयुङ्क्ते उपयुज् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
दारु दारु pos=n,g=n,c=2,n=s
यावत् यावत् pos=i
नो नो pos=i
दीप्यते दीप् pos=v,p=3,n=s,l=lat
परैः पर pos=n,g=m,c=3,n=p