Original

सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत ।नावज्ञेया मनुष्येण सर्वे ते ह्यतितेजसः ॥ ५५ ॥

Segmented

सर्पः च अग्निः च सिंहः च कुल-पुत्रः च भारत न अवज्ञा मनुष्येण सर्वे ते हि अति तेजसः

Analysis

Word Lemma Parse
सर्पः सर्प pos=n,g=m,c=1,n=s
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
सिंहः सिंह pos=n,g=m,c=1,n=s
pos=i
कुल कुल pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
pos=i
अवज्ञा अवज्ञा pos=va,g=m,c=1,n=p,f=krtya
मनुष्येण मनुष्य pos=n,g=m,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
अति अति pos=i
तेजसः तेजस् pos=n,g=m,c=1,n=p