Original

प्रज्ञाशरेणाभिहतस्य जन्तोश्चिकित्सकाः सन्ति न चौषधानि ।न होममन्त्रा न च मङ्गलानि नाथर्वणा नाप्यगदाः सुसिद्धाः ॥ ५४ ॥

Segmented

प्रज्ञा-शरेण अभिहतस्य जन्तोः चिकित्सकाः सन्ति न च औषधानि न होम-मन्त्राः न च मङ्गलानि न आथर्वणाः न अपि अगदाः सु सिद्धाः

Analysis

Word Lemma Parse
प्रज्ञा प्रज्ञा pos=n,comp=y
शरेण शर pos=n,g=m,c=3,n=s
अभिहतस्य अभिहन् pos=va,g=m,c=6,n=s,f=part
जन्तोः जन्तु pos=n,g=m,c=6,n=s
चिकित्सकाः चिकित्सक pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
pos=i
pos=i
औषधानि औषध pos=n,g=n,c=1,n=p
pos=i
होम होम pos=n,comp=y
मन्त्राः मन्त्र pos=n,g=m,c=1,n=p
pos=i
pos=i
मङ्गलानि मङ्गल pos=n,g=n,c=1,n=p
pos=i
आथर्वणाः आथर्वण pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अगदाः अगद pos=n,g=m,c=1,n=p
सु सु pos=i
सिद्धाः सिध् pos=va,g=m,c=1,n=p,f=part