Original

स्त्रीषु राजसु सर्पेषु स्वाध्याये शत्रुसेविषु ।भोगे चायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति ॥ ५३ ॥

Segmented

स्त्रीषु राजसु सर्पेषु स्वाध्याये शत्रु-सेविन् भोगे च आयुषि विश्वासम् कः प्राज्ञः कर्तुम् अर्हति

Analysis

Word Lemma Parse
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
राजसु राजन् pos=n,g=m,c=7,n=p
सर्पेषु सर्प pos=n,g=m,c=7,n=p
स्वाध्याये स्वाध्याय pos=n,g=m,c=7,n=s
शत्रु शत्रु pos=n,comp=y
सेविन् सेविन् pos=a,g=m,c=7,n=p
भोगे भोग pos=n,g=m,c=7,n=s
pos=i
आयुषि आयुस् pos=n,g=n,c=7,n=s
विश्वासम् विश्वास pos=n,g=m,c=2,n=s
कः pos=n,g=m,c=1,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
कर्तुम् कृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat