Original

महते योऽपकाराय नरस्य प्रभवेन्नरः ।तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् ॥ ५२ ॥

Segmented

महते यो ऽपकाराय नरस्य प्रभवेत् नरः तेन वैरम् समासज्य दूर-स्थः अस्मि इति न आश्वसेत्

Analysis

Word Lemma Parse
महते महत् pos=a,g=m,c=4,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽपकाराय अपकार pos=n,g=m,c=4,n=s
नरस्य नर pos=n,g=m,c=6,n=s
प्रभवेत् प्रभू pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
वैरम् वैर pos=n,g=n,c=2,n=s
समासज्य समासञ्ज् pos=vi
दूर दूर pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
आश्वसेत् आश्वस् pos=v,p=3,n=s,l=vidhilin