Original

येन त्वेतानि सर्वाणि संगृहीतानि भारत ।यद्बलानां बलं श्रेष्ठं तत्प्रज्ञाबलमुच्यते ॥ ५१ ॥

Segmented

येन तु एतानि सर्वाणि संगृहीतानि भारत यद् बलानाम् बलम् श्रेष्ठम् तत् प्रज्ञा-बलम् उच्यते

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
तु तु pos=i
एतानि एतद् pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
संगृहीतानि संग्रह् pos=va,g=n,c=1,n=p,f=part
भारत भारत pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
बलानाम् बल pos=n,g=n,c=6,n=p
बलम् बल pos=n,g=n,c=1,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat