Original

वध्वा हासं श्वशुरो यश्च मन्यते वध्वा वसन्नुत यो मानकामः ।परक्षेत्रे निर्वपति यश्च बीजं स्त्रियं च यः परिवदतेऽतिवेलम् ॥ ५ ॥

Segmented

वध्वा हासम् श्वशुरो यः च मन्यते वध्वा वसन्न् उत यो मान-कामः पर-क्षेत्रे निर्वपति यः च बीजम् स्त्रियम् च यः परिवदते ऽतिवेलम्

Analysis

Word Lemma Parse
वध्वा वधू pos=n,g=f,c=6,n=s
हासम् हास pos=n,g=m,c=2,n=s
श्वशुरो श्वशुर pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
वध्वा वधू pos=n,g=f,c=6,n=s
वसन्न् वस् pos=va,g=m,c=1,n=s,f=part
उत उत pos=i
यो यद् pos=n,g=m,c=1,n=s
मान मान pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
निर्वपति निर्वप् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
बीजम् बीज pos=n,g=n,c=2,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
परिवदते परिवद् pos=v,p=3,n=s,l=lat
ऽतिवेलम् अतिवेलम् pos=i