Original

अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते ।धनलाभस्तृतीयं तु बलमाहुर्जिगीषवः ॥ ४९ ॥

Segmented

अमात्य-लाभः भद्रम् ते द्वितीयम् बलम् उच्यते धन-लाभः तृतीयम् तु बलम् आहुः जिगीषवः

Analysis

Word Lemma Parse
अमात्य अमात्य pos=n,comp=y
लाभः लाभ pos=n,g=m,c=1,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
द्वितीयम् द्वितीय pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
धन धन pos=n,comp=y
लाभः लाभ pos=n,g=m,c=1,n=s
तृतीयम् तृतीय pos=a,g=n,c=2,n=s
तु तु pos=i
बलम् बल pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
जिगीषवः जिगीषु pos=a,g=m,c=1,n=p