Original

बलं पञ्चविधं नित्यं पुरुषाणां निबोध मे ।यत्तु बाहुबलं नाम कनिष्ठं बलमुच्यते ॥ ४८ ॥

Segmented

बलम् पञ्चविधम् नित्यम् पुरुषाणाम् निबोध मे यत् तु बाहु-बलम् नाम कनिष्ठम् बलम् उच्यते

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=2,n=s
पञ्चविधम् पञ्चविध pos=a,g=n,c=2,n=s
नित्यम् नित्य pos=a,g=n,c=2,n=s
पुरुषाणाम् पुरुष pos=n,g=m,c=6,n=p
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
नाम नाम pos=i
कनिष्ठम् कनिष्ठ pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat