Original

संनियच्छति यो वेगमुत्थितं क्रोधहर्षयोः ।स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति ॥ ४७ ॥

Segmented

संनियच्छति यो वेगम् उत्थितम् क्रोध-हर्षयोः स श्रियो भाजनम् राजन् यः च आपत्सु न मुह्यति

Analysis

Word Lemma Parse
संनियच्छति संनियम् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
उत्थितम् उत्था pos=va,g=m,c=2,n=s,f=part
क्रोध क्रोध pos=n,comp=y
हर्षयोः हर्ष pos=n,g=m,c=6,n=d
तद् pos=n,g=m,c=1,n=s
श्रियो श्री pos=n,g=f,c=6,n=s
भाजनम् भाजन pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
आपत्सु आपद् pos=n,g=f,c=7,n=p
pos=i
मुह्यति मुह् pos=v,p=3,n=s,l=lat