Original

यो धर्ममर्थं कामं च यथाकालं निषेवते ।धर्मार्थकामसंयोगं सोऽमुत्रेह च विन्दति ॥ ४६ ॥

Segmented

यो धर्मम् अर्थम् कामम् च यथाकालम् निषेवते धर्म-अर्थ-काम-संयोगम् सो अमुत्र इह च विन्दति

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
pos=i
यथाकालम् यथाकालम् pos=i
निषेवते निषेव् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
काम काम pos=n,comp=y
संयोगम् संयोग pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
अमुत्र अमुत्र pos=i
इह इह pos=i
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat