Original

यस्यात्मा विरतः पापात्कल्याणे च निवेशितः ।तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या ॥ ४५ ॥

Segmented

यस्य आत्मा विरतः पापात् कल्याणे च निवेशितः तेन सर्वम् इदम् बुद्धम् प्रकृतिः विकृतिः च या

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विरतः विरम् pos=va,g=m,c=1,n=s,f=part
पापात् पाप pos=n,g=n,c=5,n=s
कल्याणे कल्याण pos=n,g=n,c=7,n=s
pos=i
निवेशितः निवेशय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
बुद्धम् बुध् pos=va,g=n,c=1,n=s,f=part
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
विकृतिः विकृति pos=n,g=f,c=1,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s