Original

न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान् ।यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः ॥ ४३ ॥

Segmented

न तथा इच्छन्ति अकल्याणाः परेषाम् वेदितुम् गुणान् यथा एषाम् ज्ञातुम् इच्छन्ति नैर्गुण्यम् पाप-चेतसः

Analysis

Word Lemma Parse
pos=i
तथा तथा pos=i
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
अकल्याणाः अकल्याण pos=a,g=m,c=1,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
वेदितुम् विद् pos=vi
गुणान् गुण pos=n,g=m,c=2,n=p
यथा यथा pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
ज्ञातुम् ज्ञा pos=vi
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
नैर्गुण्यम् नैर्गुण्य pos=n,g=n,c=2,n=s
पाप पाप pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p