Original

न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युरृते वनम् ।वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम् ॥ ४२ ॥

Segmented

न स्याद् वनम् ऋते व्याघ्रान् व्याघ्रा न स्युः ऋते वनम् वनम् हि रक्ष्यते व्याघ्रैः व्याघ्रान् रक्षति काननम्

Analysis

Word Lemma Parse
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वनम् वन pos=n,g=n,c=1,n=s
ऋते ऋते pos=i
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
व्याघ्रा व्याघ्र pos=n,g=m,c=1,n=p
pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
ऋते ऋते pos=i
वनम् वन pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=1,n=s
हि हि pos=i
रक्ष्यते रक्ष् pos=v,p=3,n=s,l=lat
व्याघ्रैः व्याघ्र pos=n,g=m,c=3,n=p
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
काननम् कानन pos=n,g=n,c=1,n=s