Original

तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः ।पृथिवीमनुशासेयुरखिलां सागराम्बराम् ॥ ४० ॥

Segmented

तव पुत्र-शतम् च एव कर्णः पञ्च च पाण्डवाः पृथिवीम् अनुशासेयुः अखिलाम् सागर-अम्बराम्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अनुशासेयुः अनुशास् pos=v,p=3,n=p,l=vidhilin
अखिलाम् अखिल pos=a,g=f,c=2,n=s
सागर सागर pos=n,comp=y
अम्बराम् अम्बर pos=n,g=f,c=2,n=s