Original

यश्चाभिजातः प्रकरोत्यकार्यं यश्चाबलो बलिना नित्यवैरी ।अश्रद्दधानाय च यो ब्रवीति यश्चाकाम्यं कामयते नरेन्द्र ॥ ४ ॥

Segmented

यः च अभिजातः प्रकरोति अकार्यम् यः च अबलः बलिना नित्य-वैरी अश्रद्दधानाय च यो ब्रवीति यः च अकाम्यम् कामयते नरेन्द्र

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
अभिजातः अभिजात pos=a,g=m,c=1,n=s
प्रकरोति प्रकृ pos=v,p=3,n=s,l=lat
अकार्यम् अकार्य pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
अबलः अबल pos=a,g=m,c=1,n=s
बलिना बलिन् pos=a,g=m,c=3,n=s
नित्य नित्य pos=a,comp=y
वैरी वैरिन् pos=n,g=m,c=1,n=s
अश्रद्दधानाय अश्रद्दधान pos=a,g=m,c=4,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
ब्रवीति ब्रू pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
अकाम्यम् अकाम्य pos=a,g=n,c=2,n=s
कामयते कामय् pos=v,p=3,n=s,l=lat
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s