Original

भीष्मस्य कोपस्तव चेन्द्रकल्प द्रोणस्य राज्ञश्च युधिष्ठिरस्य ।उत्सादयेल्लोकमिमं प्रवृद्धः श्वेतो ग्रहस्तिर्यगिवापतन्खे ॥ ३९ ॥

Segmented

भीष्मस्य कोपः ते च इन्द्र-कल्पैः द्रोणस्य राज्ञः च युधिष्ठिरस्य उत्सादयेत् लोकम् इमम् प्रवृद्धः श्वेतो ग्रहः तिर्यक् इव आपत् खे

Analysis

Word Lemma Parse
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
कोपः कोप pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
इन्द्र इन्द्र pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=8,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
उत्सादयेत् उत्सादय् pos=v,p=3,n=s,l=vidhilin
लोकम् लोक pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
प्रवृद्धः प्रवृध् pos=va,g=m,c=1,n=s,f=part
श्वेतो श्वेत pos=a,g=m,c=1,n=s
ग्रहः ग्रह pos=n,g=m,c=1,n=s
तिर्यक् तिर्यञ्च् pos=a,g=n,c=2,n=s
इव इव pos=i
आपत् आपत् pos=va,g=m,c=1,n=s,f=part
खे pos=n,g=n,c=7,n=s