Original

पश्य दोषान्पाण्डवैर्विग्रहे त्वं यत्र व्यथेरन्नपि देवाः सशक्राः ।पुत्रैर्वैरं नित्यमुद्विग्नवासो यशःप्रणाशो द्विषतां च हर्षः ॥ ३८ ॥

Segmented

पश्य दोषान् पाण्डवैः विग्रहे त्वम् यत्र व्यथेरन्न् अपि देवाः स शक्राः पुत्रैः वैरम् नित्यम् उद्विग्न-वासः यशः-प्रणाशः द्विषताम् च हर्षः

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
दोषान् दोष pos=n,g=m,c=2,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
विग्रहे विग्रह pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यत्र यत्र pos=i
व्यथेरन्न् व्यथ् pos=v,p=3,n=p,l=vidhilin
अपि अपि pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
शक्राः शक्र pos=n,g=m,c=1,n=p
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
वैरम् वैर pos=n,g=n,c=1,n=s
नित्यम् नित्य pos=a,g=n,c=1,n=s
उद्विग्न उद्विज् pos=va,comp=y,f=part
वासः वास pos=n,g=m,c=1,n=s
यशः यशस् pos=n,comp=y
प्रणाशः प्रणाश pos=n,g=m,c=1,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
pos=i
हर्षः हर्ष pos=n,g=m,c=1,n=s