Original

बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च ।व्यवसायश्च यस्य स्यात्तस्यावृत्तिभयं कुतः ॥ ३७ ॥

Segmented

बुद्धिः प्रभावः तेजः च सत्त्वम् उत्थानम् एव च व्यवसायः च यस्य स्यात् तस्य अवृत्ति-भयम् कुतः

Analysis

Word Lemma Parse
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
उत्थानम् उत्थान pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
व्यवसायः व्यवसाय pos=n,g=m,c=1,n=s
pos=i
यस्य यद् pos=n,g=m,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तस्य तद् pos=n,g=m,c=6,n=s
अवृत्ति अवृत्ति pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
कुतः कुतस् pos=i