Original

हितं यत्सर्वभूतानामात्मनश्च सुखावहम् ।तत्कुर्यादीश्वरो ह्येतन्मूलं धर्मार्थसिद्धये ॥ ३६ ॥

Segmented

हितम् यत् सर्व-भूतानाम् आत्मनः च सुख-आवहम् तत् कुर्याद् ईश्वरो हि एतत् मूलम् धर्म-अर्थ-सिद्धये

Analysis

Word Lemma Parse
हितम् हित pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
सुख सुख pos=n,comp=y
आवहम् आवह pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
ईश्वरो ईश्वर pos=n,g=m,c=1,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s