Original

उत्पाद्य पुत्राननृणांश्च कृत्वा वृत्तिं च तेभ्योऽनुविधाय कांचित् ।स्थाने कुमारीः प्रतिपाद्य सर्वा अरण्यसंस्थो मुनिवद्बुभूषेत् ॥ ३५ ॥

Segmented

उत्पाद्य पुत्रान् अनृणान् च कृत्वा वृत्तिम् च तेभ्यो ऽनुविधाय कांचित् स्थाने कुमारीः प्रतिपाद्य सर्वा अरण्य-संस्थः मुनि-वत् बुभूषेत्

Analysis

Word Lemma Parse
उत्पाद्य उत्पादय् pos=vi
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अनृणान् अनृण pos=a,g=m,c=2,n=p
pos=i
कृत्वा कृ pos=vi
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
pos=i
तेभ्यो तद् pos=n,g=m,c=4,n=p
ऽनुविधाय अनुविधा pos=vi
कांचित् कश्चित् pos=n,g=f,c=2,n=s
स्थाने स्थान pos=n,g=n,c=7,n=s
कुमारीः कुमारी pos=n,g=f,c=2,n=p
प्रतिपाद्य प्रतिपादय् pos=vi
सर्वा सर्व pos=n,g=f,c=2,n=p
अरण्य अरण्य pos=n,comp=y
संस्थः संस्थ pos=a,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
वत् वत् pos=i
बुभूषेत् बुभूष् pos=v,p=3,n=s,l=vidhilin