Original

सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः ।अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः ॥ ३४ ॥

Segmented

सहाय-बन्धनाः हि अर्थाः सहायाः च अर्थ-बन्धनाः अन्योन्य-बन्धनौ एतौ विना अन्योन्यम् न सिध्यतः

Analysis

Word Lemma Parse
सहाय सहाय pos=n,comp=y
बन्धनाः बन्धन pos=n,g=m,c=1,n=p
हि हि pos=i
अर्थाः अर्थ pos=n,g=m,c=1,n=p
सहायाः सहाय pos=n,g=m,c=1,n=p
pos=i
अर्थ अर्थ pos=n,comp=y
बन्धनाः बन्धन pos=n,g=m,c=1,n=p
अन्योन्य अन्योन्य pos=n,comp=y
बन्धनौ बन्धन pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
विना विना pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
pos=i
सिध्यतः सिध् pos=v,p=3,n=d,l=lat