Original

संक्लिष्टकर्माणमतिप्रवादं नित्यानृतं चादृढभक्तिकं च ।विकृष्टरागं बहुमानिनं चाप्येतान्न सेवेत नराधमान्षट् ॥ ३३ ॥

Segmented

संक्लिष्ट-कर्माणम् अति प्रवादम् नित्य-अनृतम् च अदृढ-भक्तिकम् च विकृः-रागम् बहु-मानिनम् च अपि एतान् न सेवेत नर-अधमान् षट्

Analysis

Word Lemma Parse
संक्लिष्ट संक्लिश् pos=va,comp=y,f=part
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
अति अति pos=i
प्रवादम् प्रवाद pos=n,g=m,c=2,n=s
नित्य नित्य pos=a,comp=y
अनृतम् अनृत pos=n,g=m,c=2,n=s
pos=i
अदृढ अदृढ pos=a,comp=y
भक्तिकम् भक्तिक pos=a,g=m,c=2,n=s
pos=i
विकृः विकृष् pos=va,comp=y,f=part
रागम् राग pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
मानिनम् मानिन् pos=a,g=m,c=2,n=s
pos=i
अपि अपि pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
pos=i
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
नर नर pos=n,comp=y
अधमान् अधम pos=a,g=m,c=2,n=p
षट् षष् pos=n,g=m,c=2,n=p