Original

कदर्यमाक्रोशकमश्रुतं च वराकसंभूतममान्यमानिनम् ।निष्ठूरिणं कृतवैरं कृतघ्नमेतान्भृशार्तोऽपि न जातु याचेत् ॥ ३२ ॥

Segmented

कदर्यम् आक्रोशकम् अश्रुतम् च वराक-सम्भूतम् अमान्य-मानिनम् निष्ठूरिणम् कृत-वैरम् कृतघ्नम् एतान् भृश-आर्तः ऽपि न जातु याचेत्

Analysis

Word Lemma Parse
कदर्यम् कदर्य pos=a,g=m,c=2,n=s
आक्रोशकम् आक्रोशक pos=a,g=m,c=2,n=s
अश्रुतम् अश्रुत pos=a,g=m,c=2,n=s
pos=i
वराक वराक pos=a,comp=y
सम्भूतम् सम्भू pos=va,g=m,c=2,n=s,f=part
अमान्य अमान्य pos=a,comp=y
मानिनम् मानिन् pos=a,g=m,c=2,n=s
निष्ठूरिणम् निष्ठूरिन् pos=a,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
वैरम् वैर pos=n,g=m,c=2,n=s
कृतघ्नम् कृतघ्न pos=a,g=m,c=2,n=s
एतान् एतद् pos=n,g=m,c=2,n=p
भृश भृश pos=a,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
जातु जातु pos=i
याचेत् याच् pos=v,p=3,n=s,l=vidhilin