Original

अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमायं नृशंसम् ।अदेशकालज्ञमनिष्टवेषमेतान्गृहे न प्रतिवासयीत ॥ ३१ ॥

Segmented

अकर्म-शीलम् च महा-अशनम् च लोक-द्विष्टम् बहु-मायम् नृशंसम् अदेश-काल-ज्ञम् अनिष्ट-वेषम् एतान् गृहे न प्रतिवासयीत

Analysis

Word Lemma Parse
अकर्म अकर्मन् pos=n,comp=y
शीलम् शील pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
अशनम् अशन pos=n,g=m,c=2,n=s
pos=i
लोक लोक pos=n,comp=y
द्विष्टम् द्विष् pos=va,g=m,c=2,n=s,f=part
बहु बहु pos=a,comp=y
मायम् माया pos=n,g=m,c=2,n=s
नृशंसम् नृशंस pos=a,g=m,c=2,n=s
अदेश अदेश pos=n,comp=y
काल काल pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
अनिष्ट अनिष्ट pos=a,comp=y
वेषम् वेष pos=n,g=m,c=2,n=s
एतान् एतद् pos=n,g=m,c=2,n=p
गृहे गृह pos=n,g=m,c=7,n=s
pos=i
प्रतिवासयीत प्रतिवासय् pos=v,p=3,n=s,l=vidhilin