Original

गुणाश्च षण्मितभुक्तं भजन्ते आरोग्यमायुश्च सुखं बलं च ।अनाविलं चास्य भवेदपत्यं न चैनमाद्यून इति क्षिपन्ति ॥ ३० ॥

Segmented

गुणाः च षट् मित-भुक्तम् भजन्ते आरोग्यम् आयुः च सुखम् बलम् च अनाविलम् च अस्य भवेद् अपत्यम् न च एनम् आद्यून इति क्षिपन्ति

Analysis

Word Lemma Parse
गुणाः गुण pos=n,g=m,c=1,n=p
pos=i
षट् षष् pos=n,g=m,c=1,n=p
मित मित pos=a,comp=y
भुक्तम् भुक्त pos=n,g=n,c=2,n=s
भजन्ते भज् pos=v,p=3,n=p,l=lat
आरोग्यम् आरोग्य pos=n,g=n,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
pos=i
अनाविलम् अनाविल pos=a,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आद्यून आद्यून pos=a,g=m,c=1,n=s
इति इति pos=i
क्षिपन्ति क्षिप् pos=v,p=3,n=p,l=lat