Original

यश्चाशिष्यं शासति यश्च कुप्यते यश्चातिवेलं भजते द्विषन्तम् ।स्त्रियश्च योऽरक्षति भद्रमस्तु ते यश्चायाच्यं याचति यश्च कत्थते ॥ ३ ॥

Segmented

यः च अशिष्यम् शासति यः च कुप्यते यः च अतिवेलम् भजते द्विषन्तम् स्त्रियः च यो ऽरक्षति भद्रम् अस्तु ते यः च आयाच् याचति यः च कत्थते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
अशिष्यम् अशिष्य pos=a,g=m,c=2,n=s
शासति शास् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
कुप्यते कुप् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
अतिवेलम् अतिवेलम् pos=i
भजते भज् pos=v,p=3,n=s,l=lat
द्विषन्तम् द्विष् pos=va,g=m,c=2,n=s,f=part
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽरक्षति रक्ष् pos=v,p=3,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
आयाच् आयाच् pos=va,g=m,c=2,n=s,f=krtya
याचति याच् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
कत्थते कत्थ् pos=v,p=3,n=s,l=lat