Original

गुणा दश स्नानशीलं भजन्ते बलं रूपं स्वरवर्णप्रशुद्धिः ।स्पर्शश्च गन्धश्च विशुद्धता च श्रीः सौकुमार्यं प्रवराश्च नार्यः ॥ २९ ॥

Segmented

गुणा दश स्नान-शीलम् भजन्ते बलम् रूपम् स्वर-वर्ण-प्रशुद्धिः स्पर्शः च गन्धः च विशुद्ध-ता च श्रीः सौकुमार्यम् प्रवर च नार्यः

Analysis

Word Lemma Parse
गुणा गुण pos=n,g=m,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
स्नान स्नान pos=n,comp=y
शीलम् शील pos=n,g=n,c=2,n=s
भजन्ते भज् pos=v,p=3,n=p,l=lat
बलम् बल pos=n,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
स्वर स्वर pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
प्रशुद्धिः प्रशुद्धि pos=n,g=f,c=1,n=s
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
pos=i
गन्धः गन्ध pos=n,g=m,c=1,n=s
pos=i
विशुद्ध विशुध् pos=va,comp=y,f=part
ता ता pos=n,g=f,c=1,n=s
pos=i
श्रीः श्री pos=n,g=f,c=1,n=s
सौकुमार्यम् सौकुमार्य pos=n,g=n,c=1,n=s
प्रवर प्रवर pos=a,g=f,c=1,n=p
pos=i
नार्यः नारी pos=n,g=f,c=1,n=p