Original

घृणी राजा पुंश्चली राजभृत्यः पुत्रो भ्राता विधवा बालपुत्रा ।सेनाजीवी चोद्धृतभक्त एव व्यवहारे वै वर्जनीयाः स्युरेते ॥ २८ ॥

Segmented

घृणी राजा पुंश्चली राज-भृत्यः पुत्रो भ्राता विधवा बाल-पुत्रा सेनाजीवी च उद्धृत-भक्तः एव व्यवहारे वै वर्जनीयाः स्युः एते

Analysis

Word Lemma Parse
घृणी घृणिन् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पुंश्चली पुंश्चली pos=n,g=f,c=1,n=s
राज राज pos=n,comp=y
भृत्यः भृत्य pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
विधवा विधवा pos=n,g=f,c=1,n=s
बाल बाल pos=a,comp=y
पुत्रा पुत्र pos=n,g=f,c=1,n=s
सेनाजीवी सेनाजीविन् pos=n,g=m,c=1,n=s
pos=i
उद्धृत उद्धृ pos=va,comp=y,f=part
भक्तः भक्त pos=n,g=m,c=1,n=s
एव एव pos=i
व्यवहारे व्यवहार pos=n,g=m,c=7,n=s
वै वै pos=i
वर्जनीयाः वर्जय् pos=va,g=m,c=1,n=p,f=krtya
स्युः अस् pos=v,p=3,n=p,l=vidhilin
एते एतद् pos=n,g=m,c=1,n=p