Original

न निह्नवं सत्रगतस्य गच्छेत्संसृष्टमन्त्रस्य कुसंगतस्य ।न च ब्रूयान्नाश्वसामि त्वयीति सकारणं व्यपदेशं तु कुर्यात् ॥ २७ ॥

Segmented

न निह्नवम् सत्त्र-गतस्य गच्छेत् संसृष्ट-मन्त्रस्य कुसंगतस्य न च ब्रूयात् न आश्वसामि त्वे इति स कारणम् व्यपदेशम् तु कुर्यात्

Analysis

Word Lemma Parse
pos=i
निह्नवम् निह्नव pos=n,g=m,c=2,n=s
सत्त्र सत्त्र pos=n,comp=y
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
संसृष्ट संसृज् pos=va,comp=y,f=part
मन्त्रस्य मन्त्र pos=n,g=m,c=6,n=s
कुसंगतस्य कुसंगत pos=n,g=n,c=6,n=s
pos=i
pos=i
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
pos=i
आश्वसामि आश्वस् pos=v,p=1,n=s,l=lat
त्वे त्वद् pos=n,g=,c=7,n=s
इति इति pos=i
pos=i
कारणम् कारण pos=n,g=m,c=2,n=s
व्यपदेशम् व्यपदेश pos=n,g=m,c=2,n=s
तु तु pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin