Original

न विश्वासाज्जातु परस्य गेहं गच्छेन्नरश्चेतयानो विकाले ।न चत्वरे निशि तिष्ठेन्निगूढो न राजन्यां योषितं प्रार्थयीत ॥ २६ ॥

Segmented

न विश्वासात् जातु परस्य गेहम् गच्छेत् नरः चेतय् विकाले न चत्वरे निशि तिष्ठेत् निगूढः न राजन्याम् योषितम्

Analysis

Word Lemma Parse
pos=i
विश्वासात् विश्वास pos=n,g=m,c=5,n=s
जातु जातु pos=i
परस्य पर pos=n,g=m,c=6,n=s
गेहम् गेह pos=n,g=n,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
चेतय् चेतय् pos=va,g=m,c=1,n=s,f=part
विकाले विकाल pos=n,g=m,c=7,n=s
pos=i
चत्वरे चत्वर pos=n,g=n,c=7,n=s
निशि निश् pos=n,g=f,c=7,n=s
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
निगूढः निगुह् pos=va,g=m,c=1,n=s,f=part
pos=i
राजन्याम् योषित् pos=n,g=f,c=2,n=s
योषितम् प्रार्थय् pos=v,p=3,n=s,l=vidhilin