Original

अस्तब्धमक्लीबमदीर्घसूत्रं सानुक्रोशं श्लक्ष्णमहार्यमन्यैः ।अरोगजातीयमुदारवाक्यं दूतं वदन्त्यष्टगुणोपपन्नम् ॥ २५ ॥

Segmented

अस्तब्धम् अक्लीबम् अदीर्घसूत्रम् स अनुक्रोशम् श्लक्ष्णम् अहार्यम् अन्यैः अरोग-जातीयम् उदार-वाक्यम् दूतम् वदन्ति अष्टगुण-उपपन्नम्

Analysis

Word Lemma Parse
अस्तब्धम् अस्तब्ध pos=a,g=m,c=2,n=s
अक्लीबम् अक्लीब pos=a,g=m,c=2,n=s
अदीर्घसूत्रम् अदीर्घसूत्र pos=a,g=m,c=2,n=s
pos=i
अनुक्रोशम् अनुक्रोश pos=n,g=m,c=2,n=s
श्लक्ष्णम् श्लक्ष्ण pos=a,g=m,c=2,n=s
अहार्यम् अहार्य pos=a,g=m,c=2,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
अरोग अरोग pos=a,comp=y
जातीयम् जातीय pos=a,g=m,c=2,n=s
उदार उदार pos=a,comp=y
वाक्यम् वाक्य pos=n,g=m,c=2,n=s
दूतम् दूत pos=n,g=m,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
अष्टगुण अष्टगुण pos=a,comp=y
उपपन्नम् उपपद् pos=va,g=m,c=2,n=s,f=part