Original

वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः ।प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक्त्वरयैव भृत्यः ॥ २४ ॥

Segmented

वाक्यम् तु यो न आद्रियते ऽनुशिष्टः प्रत्याह यः च अपि नियुज्यमानः प्रज्ञा-अभिमानी प्रतिकूल-वादी त्याज्यः स तादृक् त्वरया एव भृत्यः

Analysis

Word Lemma Parse
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
pos=i
आद्रियते आदृ pos=v,p=3,n=s,l=lat
ऽनुशिष्टः अनुशास् pos=va,g=m,c=1,n=s,f=part
प्रत्याह प्रत्यह् pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
नियुज्यमानः नियुज् pos=va,g=m,c=1,n=s,f=part
प्रज्ञा प्रज्ञा pos=n,comp=y
अभिमानी अभिमानिन् pos=a,g=m,c=1,n=s
प्रतिकूल प्रतिकूल pos=a,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
त्याज्यः त्यज् pos=va,g=m,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
तादृक् तादृश् pos=a,g=m,c=1,n=s
त्वरया त्वरा pos=n,g=f,c=3,n=s
एव एव pos=i
भृत्यः भृत्य pos=n,g=m,c=1,n=s