Original

अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्रीः ।वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ॥ २३ ॥

Segmented

अभिप्रायम् यो विदित्वा तु भर्तुः सर्वाणि कार्याणि वक्ता हितानाम् अनुरक्त आर्यः शक्ति-ज्ञः आत्मा इव हि सो ऽनुकम्प्यः

Analysis

Word Lemma Parse
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
विदित्वा विद् pos=vi
तु तु pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
सर्वाणि सर्व pos=n,g=n,c=2,n=p
कार्याणि कार्य pos=n,g=n,c=2,n=p
वक्ता वक्तृ pos=a,g=m,c=1,n=s
हितानाम् हित pos=a,g=n,c=6,n=p
अनुरक्त अनुरञ्ज् pos=va,g=m,c=1,n=s,f=part
आर्यः आर्य pos=a,g=m,c=1,n=s
शक्ति शक्ति pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
इव इव pos=i
हि हि pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽनुकम्प्यः अनुकम्प् pos=va,g=m,c=1,n=s,f=krtya